वांछित मन्त्र चुनें
आर्चिक को चुनें

य꣡दी꣢ सु꣣ते꣢भि꣣रि꣡न्दु꣢भिः꣣ सो꣡मे꣢भिः प्रति꣣भू꣡ष꣢थ । वे꣢दा꣣ वि꣡श्व꣢स्य꣣ मे꣡धि꣢रो धृ꣣ष꣢꣫त्तन्त꣣मि꣡देष꣢꣯ते ॥१४४२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ । वेदा विश्वस्य मेधिरो धृषत्तन्तमिदेषते ॥१४४२॥

मन्त्र उच्चारण
पद पाठ

य꣡दि꣢꣯ । सु꣣ते꣡भिः꣢ । इ꣡न्दु꣢꣯भिः । सो꣡मे꣢꣯भिः । प्र꣣तिभू꣡ष꣢थ । प्र꣣ति । भू꣡ष꣢꣯थ । वे꣡द꣢꣯ । वि꣡श्व꣢꣯स्य । मे꣡धि꣢꣯रः । घृ꣣ष꣢त् । त꣡न्त꣢꣯म् । तम् । त꣣म् । इ꣢त् । आ । इ꣣षते ॥१४४२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1442 | (कौथोम) 6 » 3 » 2 » 3 | (रानायाणीय) 13 » 1 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा की उपासना का फल वर्णित है।

पदार्थान्वयभाषाः -

हे उपासको ! (यदि) यदि (सुतेभिः) अभिषुत किये हुए, (इन्दुभिः) सराबोर कर देनेवाले (सोमेभिः) श्रद्धारसों से, तुम इन्द्र परमात्मा को (प्रतिभूषथ) अलङ्कृत करते हो, तो (मेधिरः) मेधावी वह इन्द्र (विश्वस्य) तुम्हारे सब मनोरथों को (वेद) जान जाता है और (धृषत्) विघ्नों को परास्त करता हुआ (तं तम्) उस-उस मनोरथ को (इत्) अवश्य ही (आ इषते) पूर्ण करता है ॥३॥

भावार्थभाषाः -

परमेश्वर में श्रद्धा रखनेवाला मनुष्य अभीष्ट की पूर्ति में समर्थ हो जाता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मोपासनायाः फलमाह।

पदार्थान्वयभाषाः -

हे उपासकाः। (यदि) चेत् (सुतेभिः) अभिषुतैः, (इन्दुभिः)क्लेदकैः (सोमेभिः) श्रद्धारसैः यूयम्, इन्द्रं परमात्मानम् (प्रति भूषथ) अलङ्कुरुथ, तर्हि (मेधिरः) मेधावी स इन्द्रः (विश्वस्य) विश्वं सर्वं युष्मदीयं मनोरथम् (वेद) जानाति, किञ्च (धृषत्) विघ्नानां धर्षकः सन् (तं तम्) तं तं मनोरथम् (इत्) निश्चयेन (आ-इषते) आपूरयति। [इषतिः गतिकर्मा। निघं० २।१४] ॥३॥२

भावार्थभाषाः -

परमेश्वरे श्रद्दधानो जनोऽभिलषितपूर्त्यै समर्थो जायते ॥३॥